Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদানীং যিৰূশালম্নগৰনিৱাসিনঃ সৰ্ৱ্ৱে যিহূদিদেশীযা যৰ্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিৰাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদানীং যিরূশালম্নগরনিৱাসিনঃ সর্ৱ্ৱে যিহূদিদেশীযা যর্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিরাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါနီံ ယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ ယိဟူဒိဒေၑီယာ ယရ္ဒ္ဒန္တဋိနျာ ဥဘယတဋသ္ထာၑ္စ မာနဝါ ဗဟိရာဂတျ တသျ သမီပေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદાનીં યિરૂશાલમ્નગરનિવાસિનઃ સર્વ્વે યિહૂદિદેશીયા યર્દ્દન્તટિન્યા ઉભયતટસ્થાશ્ચ માનવા બહિરાગત્ય તસ્ય સમીપે

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tadAnIM yirUzAlamnagaranivAsinaH sarvve yihUdidezIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpe

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:5
9 अन्तरसन्दर्भाः  

अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,


एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।


ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।


योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।


स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।


ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?


तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।


योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्