Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদানীং যিৰূশালম্নগৰনিৱাসিনঃ সৰ্ৱ্ৱে যিহূদিদেশীযা যৰ্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিৰাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদানীং যিরূশালম্নগরনিৱাসিনঃ সর্ৱ্ৱে যিহূদিদেশীযা যর্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিরাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါနီံ ယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ ယိဟူဒိဒေၑီယာ ယရ္ဒ္ဒန္တဋိနျာ ဥဘယတဋသ္ထာၑ္စ မာနဝါ ဗဟိရာဂတျ တသျ သမီပေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદાનીં યિરૂશાલમ્નગરનિવાસિનઃ સર્વ્વે યિહૂદિદેશીયા યર્દ્દન્તટિન્યા ઉભયતટસ્થાશ્ચ માનવા બહિરાગત્ય તસ્ય સમીપે

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tadAnIM yirUzAlamnagaranivAsinaH sarvve yihUdidezIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpe

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:5
9 अन्तरसन्दर्भाः  

anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|


tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|


yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?


tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्