Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱীযং স্ৱীযং দুৰিতম্ অঙ্গীকৃত্য তস্যাং যৰ্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱীযং স্ৱীযং দুরিতম্ অঙ্গীকৃত্য তস্যাং যর্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွီယံ သွီယံ ဒုရိတမ် အင်္ဂီကၖတျ တသျာံ ယရ္ဒ္ဒနိ တေန မဇ္ဇိတာ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સ્વીયં સ્વીયં દુરિતમ્ અઙ્ગીકૃત્ય તસ્યાં યર્દ્દનિ તેન મજ્જિતા બભૂવુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 svIyaM svIyaM duritam aGgIkRtya tasyAM yarddani tena majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:6
35 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|


san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasya mArgamAnESyati|


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|


tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|


yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpENAggIkRtavantaH|


ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|


anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|


kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्