Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গৰোমজং তস্য কটৌ চৰ্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গরোমজং তস্য কটৌ চর্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနာ ယောဟနမုဒ္ဒိၑျ ဘာၐိတမ်၊ ယောဟနော ဝသနံ မဟာင်္ဂရောမဇံ တသျ ကဋော် စရ္မ္မကဋိဗန္ဓနံ; သ စ ၑူကကီဋာန် မဓု စ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 એતદ્વચનં યિશયિયભવિષ્યદ્વાદિના યોહનમુદ્દિશ્ય ભાષિતમ્| યોહનો વસનં મહાઙ્ગરોમજં તસ્ય કટૌ ચર્મ્મકટિબન્ધનં; સ ચ શૂકકીટાન્ મધુ ચ ભુક્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 etadvacanaM yizayiyabhaviSyadvAdinA yohanamuddizya bhASitam| yohano vasanaM mahAGgaromajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:4
12 अन्तरसन्दर्भाः  

yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|


vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|


asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|


santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|


pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्