Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং হেৰোদ্ সংজ্ঞকে ৰাজ্ঞি ৰাজ্যং শাসতি যিহূদীযদেশস্য বৈৎলেহমি নগৰে যীশৌ জাতৱতি চ, কতিপযা জ্যোতিৰ্ৱ্ৱুদঃ পূৰ্ৱ্ৱস্যা দিশো যিৰূশালম্নগৰং সমেত্য কথযমাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং হেরোদ্ সংজ্ঞকে রাজ্ঞি রাজ্যং শাসতি যিহূদীযদেশস্য বৈৎলেহমি নগরে যীশৌ জাতৱতি চ, কতিপযা জ্যোতির্ৱ্ৱুদঃ পূর্ৱ্ৱস্যা দিশো যিরূশালম্নগরং সমেত্য কথযমাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ဟေရောဒ် သံဇ္ဉကေ ရာဇ္ဉိ ရာဇျံ ၑာသတိ ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ ယီၑော် ဇာတဝတိ စ, ကတိပယာ ဇျောတိရွွုဒး ပူရွွသျာ ဒိၑော ယိရူၑာလမ္နဂရံ သမေတျ ကထယမာသုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં હેરોદ્ સંજ્ઞકે રાજ્ઞિ રાજ્યં શાસતિ યિહૂદીયદેશસ્ય બૈત્લેહમિ નગરે યીશૌ જાતવતિ ચ, કતિપયા જ્યોતિર્વ્વુદઃ પૂર્વ્વસ્યા દિશો યિરૂશાલમ્નગરં સમેત્ય કથયમાસુઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM herod saMjJake rAjJi rAjyaM zAsati yihUdIyadezasya baitlehami nagare yIzau jAtavati ca, katipayA jyotirvvudaH pUrvvasyA dizo yirUzAlamnagaraM sametya kathayamAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:1
25 अन्तरसन्दर्भाः  

kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|


anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|


tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn


tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatO bhaviSyadvAdinA itthaM likhitamAstE,


tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|


yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA


sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|


tataH paraM tESAM sannidhE rdUtagaNE svargaM gatE mESapAlakAH parasparam avEcan Agacchata prabhuH paramEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaM jnjAtuM vayamadhunA baitlEhampuraM yAmaH|


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्