Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং হেৰোদ্ সংজ্ঞকে ৰাজ্ঞি ৰাজ্যং শাসতি যিহূদীযদেশস্য বৈৎলেহমি নগৰে যীশৌ জাতৱতি চ, কতিপযা জ্যোতিৰ্ৱ্ৱুদঃ পূৰ্ৱ্ৱস্যা দিশো যিৰূশালম্নগৰং সমেত্য কথযমাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং হেরোদ্ সংজ্ঞকে রাজ্ঞি রাজ্যং শাসতি যিহূদীযদেশস্য বৈৎলেহমি নগরে যীশৌ জাতৱতি চ, কতিপযা জ্যোতির্ৱ্ৱুদঃ পূর্ৱ্ৱস্যা দিশো যিরূশালম্নগরং সমেত্য কথযমাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ဟေရောဒ် သံဇ္ဉကေ ရာဇ္ဉိ ရာဇျံ ၑာသတိ ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ ယီၑော် ဇာတဝတိ စ, ကတိပယာ ဇျောတိရွွုဒး ပူရွွသျာ ဒိၑော ယိရူၑာလမ္နဂရံ သမေတျ ကထယမာသုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં હેરોદ્ સંજ્ઞકે રાજ્ઞિ રાજ્યં શાસતિ યિહૂદીયદેશસ્ય બૈત્લેહમિ નગરે યીશૌ જાતવતિ ચ, કતિપયા જ્યોતિર્વ્વુદઃ પૂર્વ્વસ્યા દિશો યિરૂશાલમ્નગરં સમેત્ય કથયમાસુઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM herod saMjJake rAjJi rAjyaM zAsati yihUdIyadezasya baitlehami nagare yIzau jAtavati ca, katipayA jyotirvvudaH pUrvvasyA dizo yirUzAlamnagaraM sametya kathayamAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:1
25 अन्तरसन्दर्भाः  

किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।


अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।


तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान्


तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,


तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।


यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या


सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।


ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः।


सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्