ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতঃ সেনাপতি ৰ্যীশো ৰ্ৱাৰ্ত্তাং নিশম্য দাসস্যাৰোগ্যকৰণায তস্যাগমনাৰ্থং ৱিনযকৰণায যিহূদীযান্ কিযতঃ প্ৰাচঃ প্ৰেষযামাস|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতঃ সেনাপতি র্যীশো র্ৱার্ত্তাং নিশম্য দাসস্যারোগ্যকরণায তস্যাগমনার্থং ৱিনযকরণায যিহূদীযান্ কিযতঃ প্রাচঃ প্রেষযামাস|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတး သေနာပတိ ရျီၑော ရွာရ္တ္တာံ နိၑမျ ဒါသသျာရောဂျကရဏာယ တသျာဂမနာရ္ထံ ဝိနယကရဏာယ ယိဟူဒီယာန် ကိယတး ပြာစး ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતઃ સેનાપતિ ર્યીશો ર્વાર્ત્તાં નિશમ્ય દાસસ્યારોગ્યકરણાય તસ્યાગમનાર્થં વિનયકરણાય યિહૂદીયાન્ કિયતઃ પ્રાચઃ પ્રેષયામાસ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataH senApati ryIzo rvArttAM nizamya dAsasyArogyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH preSayAmAsa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:3
7 अन्तरसन्दर्भाः  

tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,


tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|


tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|


tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,


tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|


sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|


ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|