Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদনন্তৰং যীশুনা কফৰ্নাহূম্নামনি নগৰে প্ৰৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদনন্তরং যীশুনা কফর্নাহূম্নামনি নগরে প্রৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒနန္တရံ ယီၑုနာ ကဖရ္နာဟူမ္နာမနိ နဂရေ ပြဝိၐ္ဋေ ကၑ္စိတ် ၑတသေနာပတိသ္တတ္သမီပမ် အာဂတျ ဝိနီယ ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદનન્તરં યીશુના કફર્નાહૂમ્નામનિ નગરે પ્રવિષ્ટે કશ્ચિત્ શતસેનાપતિસ્તત્સમીપમ્ આગત્ય વિનીય બભાષે,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tadanantaraM yIzunA kapharnAhUmnAmani nagare praviSTe kazcit zatasenApatistatsamIpam Agatya vinIya babhASe,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:5
15 अन्तरसन्दर्भाः  

aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|


yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|


tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|


kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,


padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasEnApatim uktavAn daNPAjnjAyAm aprAptAyAM kiM rOmilOkaM praharttuM yuSmAkam adhikArOsti?


tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|


anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|


tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|


tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|


kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|


lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्