Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা শতসেনাপতেঃ প্ৰিযদাস একো মৃতকল্পঃ পীডিত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা শতসেনাপতেঃ প্রিযদাস একো মৃতকল্পঃ পীডিত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ၑတသေနာပတေး ပြိယဒါသ ဧကော မၖတကလ္ပး ပီဍိတ အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તદા શતસેનાપતેઃ પ્રિયદાસ એકો મૃતકલ્પઃ પીડિત આસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tadA zatasenApateH priyadAsa eko mRtakalpaH pIDita AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:2
24 अन्तरसन्दर्भाः  

yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|


tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|


tataH paraM sa lOkAnAM karNagOcarE tAn sarvvAn upadEzAn samApya yadA kapharnAhUmpuraM pravizati


ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|


yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt


ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya


EnAM kathAM zrutvA sa sahasrasEnApatEH sannidhiM gatvA tAM vArttAmavadat sa rOmilOka EtasmAt sAvadhAnaH san karmma kuru|


tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|


kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|


hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्