Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ সেনাপতি ৰ্যীশো ৰ্ৱাৰ্ত্তাং নিশম্য দাসস্যাৰোগ্যকৰণায তস্যাগমনাৰ্থং ৱিনযকৰণায যিহূদীযান্ কিযতঃ প্ৰাচঃ প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ সেনাপতি র্যীশো র্ৱার্ত্তাং নিশম্য দাসস্যারোগ্যকরণায তস্যাগমনার্থং ৱিনযকরণায যিহূদীযান্ কিযতঃ প্রাচঃ প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သေနာပတိ ရျီၑော ရွာရ္တ္တာံ နိၑမျ ဒါသသျာရောဂျကရဏာယ တသျာဂမနာရ္ထံ ဝိနယကရဏာယ ယိဟူဒီယာန် ကိယတး ပြာစး ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અતઃ સેનાપતિ ર્યીશો ર્વાર્ત્તાં નિશમ્ય દાસસ્યારોગ્યકરણાય તસ્યાગમનાર્થં વિનયકરણાય યિહૂદીયાન્ કિયતઃ પ્રાચઃ પ્રેષયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 ataH senApati ryIzo rvArttAM nizamya dAsasyArogyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH preSayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:3
7 अन्तरसन्दर्भाः  

tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,


tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|


tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|


tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,


tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|


sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|


ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्