Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 ataH senApati ryIzo rvArttAM nizamya dAsasyArogyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH preSayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ সেনাপতি ৰ্যীশো ৰ্ৱাৰ্ত্তাং নিশম্য দাসস্যাৰোগ্যকৰণায তস্যাগমনাৰ্থং ৱিনযকৰণায যিহূদীযান্ কিযতঃ প্ৰাচঃ প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ সেনাপতি র্যীশো র্ৱার্ত্তাং নিশম্য দাসস্যারোগ্যকরণায তস্যাগমনার্থং ৱিনযকরণায যিহূদীযান্ কিযতঃ প্রাচঃ প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သေနာပတိ ရျီၑော ရွာရ္တ္တာံ နိၑမျ ဒါသသျာရောဂျကရဏာယ တသျာဂမနာရ္ထံ ဝိနယကရဏာယ ယိဟူဒီယာန် ကိယတး ပြာစး ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:3
7 अन्तरसन्दर्भाः  

tadanantaraM yIzunA kapharnAhUmnAmani nagare praviSTe kazcit zatasenApatistatsamIpam Agatya vinIya babhASe,


tadA zatasenApateH priyadAsa eko mRtakalpaH pIDita AsIt|


te yIzorantikaM gatvA vinayAtizayaM vaktumArebhire, sa senApati rbhavatonugrahaM prAptum arhati|


tadanantaraM yAyIrnAmno bhajanagehasyaikodhipa Agatya yIzozcaraNayoH patitvA svanivezanAgamanArthaM tasmin vinayaM cakAra,


teSAM madhyAd eko jana uccairuvAca, he guro ahaM vinayaM karomi mama putraM prati kRpAdRSTiM karotu, mama sa evaikaH putraH|


sa yehUdIyadezAd yIzo rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|


ataH zRGkhalabaddho'haM yamajanayaM taM madIyatanayam onISimam adhi tvAM vinaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्