Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 স যেহূদীযদেশাদ্ যীশো ৰ্গালীলাগমনৱাৰ্ত্তাং নিশম্য তস্য সমীপং গৎৱা প্ৰাৰ্থ্য ৱ্যাহৃতৱান্ মম পুত্ৰস্য প্ৰাযেণ কাল আসন্নঃ ভৱান্ আগত্য তং স্ৱস্থং কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 স যেহূদীযদেশাদ্ যীশো র্গালীলাগমনৱার্ত্তাং নিশম্য তস্য সমীপং গৎৱা প্রার্থ্য ৱ্যাহৃতৱান্ মম পুত্রস্য প্রাযেণ কাল আসন্নঃ ভৱান্ আগত্য তং স্ৱস্থং করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 သ ယေဟူဒီယဒေၑာဒ် ယီၑော ရ္ဂာလီလာဂမနဝါရ္တ္တာံ နိၑမျ တသျ သမီပံ ဂတွာ ပြာရ္ထျ ဝျာဟၖတဝါန် မမ ပုတြသျ ပြာယေဏ ကာလ အာသန္နး ဘဝါန် အာဂတျ တံ သွသ္ထံ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 સ યેહૂદીયદેશાદ્ યીશો ર્ગાલીલાગમનવાર્ત્તાં નિશમ્ય તસ્ય સમીપં ગત્વા પ્રાર્થ્ય વ્યાહૃતવાન્ મમ પુત્રસ્ય પ્રાયેણ કાલ આસન્નઃ ભવાન્ આગત્ય તં સ્વસ્થં કરોતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

47 sa yehUdIyadezAd yIzo rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:47
12 अन्तरसन्दर्भाः  

anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


sa nAsaratIyasya yIzOrAgamanavArttAM prApya prOcai rvaktumArEbhE, hE yIzO dAyUdaH santAna mAM dayasva|


tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,


tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|


yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|


yihUdIyadEzAd Agatya gAlIli yIzurEtad dvitIyam AzcaryyakarmmAkarOt|


lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्