Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:47 - सत्यवेदः। Sanskrit NT in Devanagari

47 स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 স যেহূদীযদেশাদ্ যীশো ৰ্গালীলাগমনৱাৰ্ত্তাং নিশম্য তস্য সমীপং গৎৱা প্ৰাৰ্থ্য ৱ্যাহৃতৱান্ মম পুত্ৰস্য প্ৰাযেণ কাল আসন্নঃ ভৱান্ আগত্য তং স্ৱস্থং কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 স যেহূদীযদেশাদ্ যীশো র্গালীলাগমনৱার্ত্তাং নিশম্য তস্য সমীপং গৎৱা প্রার্থ্য ৱ্যাহৃতৱান্ মম পুত্রস্য প্রাযেণ কাল আসন্নঃ ভৱান্ আগত্য তং স্ৱস্থং করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 သ ယေဟူဒီယဒေၑာဒ် ယီၑော ရ္ဂာလီလာဂမနဝါရ္တ္တာံ နိၑမျ တသျ သမီပံ ဂတွာ ပြာရ္ထျ ဝျာဟၖတဝါန် မမ ပုတြသျ ပြာယေဏ ကာလ အာသန္နး ဘဝါန် အာဂတျ တံ သွသ္ထံ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 સ યેહૂદીયદેશાદ્ યીશો ર્ગાલીલાગમનવાર્ત્તાં નિશમ્ય તસ્ય સમીપં ગત્વા પ્રાર્થ્ય વ્યાહૃતવાન્ મમ પુત્રસ્ય પ્રાયેણ કાલ આસન્નઃ ભવાન્ આગત્ય તં સ્વસ્થં કરોતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

47 sa yehUdIyadezAd yIzo rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:47
12 अन्तरसन्दर्भाः  

अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,


स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व।


तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,


तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।


यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।


लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्