ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে প্ৰিযতমাঃ, যূযং যথা পৱিত্ৰভৱিষ্যদ্ৱক্তৃভিঃ পূৰ্ৱ্ৱোক্তানি ৱাক্যানি ত্ৰাত্ৰা প্ৰভুনা প্ৰেৰিতানাম্ অস্মাকম্ আদেশঞ্চ সাৰথ তথা যুষ্মান্ স্মাৰযিৎৱা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে প্রিযতমাঃ, যূযং যথা পৱিত্রভৱিষ্যদ্ৱক্তৃভিঃ পূর্ৱ্ৱোক্তানি ৱাক্যানি ত্রাত্রা প্রভুনা প্রেরিতানাম্ অস্মাকম্ আদেশঞ্চ সারথ তথা যুষ্মান্ স্মারযিৎৱা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ပြိယတမား, ယူယံ ယထာ ပဝိတြဘဝိၐျဒွက္တၖဘိး ပူရွွောက္တာနိ ဝါကျာနိ တြာတြာ ပြဘုနာ ပြေရိတာနာမ် အသ္မာကမ် အာဒေၑဉ္စ သာရထ တထာ ယုၐ္မာန် သ္မာရယိတွာ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે પ્રિયતમાઃ, યૂયં યથા પવિત્રભવિષ્યદ્વક્તૃભિઃ પૂર્વ્વોક્તાનિ વાક્યાનિ ત્રાત્રા પ્રભુના પ્રેરિતાનામ્ અસ્માકમ્ આદેશઞ્ચ સારથ તથા યુષ્માન્ સ્મારયિત્વા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam AdezaJca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 3:1
15 अन्तरसन्दर्भाः  

nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|


pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|


atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|


hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|