Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -

1 तीमुथियुस 5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva

2 vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva|

3 aparaM satyavidhavAH sammanyasva|

4 kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|

5 aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|

6 kintu yA vidhavA sukhabhOgAsaktA sA jIvatyapi mRtA bhavati|

7 ataEva tA yad aninditA bhavEyUstadartham EtAni tvayA nidizyantAM|

8 yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|

9 vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA

10 sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|

11 kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|

12 tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti|

13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|

14 atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|

15 yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO jAtAH|

16 aparaM vizvAsinyA vizvAsinO vA kasyApi parivArANAM madhyE yadi vidhavA vidyantE tarhi sa tAH pratipAlayatu tasmAt samitau bhArE 'nArOpitE satyavidhavAnAM pratipAlanaM karttuM tayA zakyatE|

17 yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|

18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|

19 dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM|

20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|

21 aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|

22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|

23 aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|

24 kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcit pazcAt prakAzantE|

25 tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्