Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 हे प्रियतमाः, यूयम् एतदेकं वाक्यम् अनवगता मा भवत यत् प्रभोः साक्षाद् दिनमेकं वर्षसहस्रवद् वर्षसहस्रञ्च दिनैकवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 হে প্ৰিযতমাঃ, যূযম্ এতদেকং ৱাক্যম্ অনৱগতা মা ভৱত যৎ প্ৰভোঃ সাক্ষাদ্ দিনমেকং ৱৰ্ষসহস্ৰৱদ্ ৱৰ্ষসহস্ৰঞ্চ দিনৈকৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 হে প্রিযতমাঃ, যূযম্ এতদেকং ৱাক্যম্ অনৱগতা মা ভৱত যৎ প্রভোঃ সাক্ষাদ্ দিনমেকং ৱর্ষসহস্রৱদ্ ৱর্ষসহস্রঞ্চ দিনৈকৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဟေ ပြိယတမား, ယူယမ် ဧတဒေကံ ဝါကျမ် အနဝဂတာ မာ ဘဝတ ယတ် ပြဘေား သာက္ၐာဒ် ဒိနမေကံ ဝရ္ၐသဟသြဝဒ် ဝရ္ၐသဟသြဉ္စ ဒိနဲကဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 હે પ્રિયતમાઃ, યૂયમ્ એતદેકં વાક્યમ્ અનવગતા મા ભવત યત્ પ્રભોઃ સાક્ષાદ્ દિનમેકં વર્ષસહસ્રવદ્ વર્ષસહસ્રઞ્ચ દિનૈકવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkSAd dinamekaM varSasahasravad varSasahasraJca dinaikavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:8
5 अन्तरसन्दर्भाः  

hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,


hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|


hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्