Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে প্ৰিযতমাঃ, যূযং যথা পৱিত্ৰভৱিষ্যদ্ৱক্তৃভিঃ পূৰ্ৱ্ৱোক্তানি ৱাক্যানি ত্ৰাত্ৰা প্ৰভুনা প্ৰেৰিতানাম্ অস্মাকম্ আদেশঞ্চ সাৰথ তথা যুষ্মান্ স্মাৰযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে প্রিযতমাঃ, যূযং যথা পৱিত্রভৱিষ্যদ্ৱক্তৃভিঃ পূর্ৱ্ৱোক্তানি ৱাক্যানি ত্রাত্রা প্রভুনা প্রেরিতানাম্ অস্মাকম্ আদেশঞ্চ সারথ তথা যুষ্মান্ স্মারযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပြိယတမား, ယူယံ ယထာ ပဝိတြဘဝိၐျဒွက္တၖဘိး ပူရွွောက္တာနိ ဝါကျာနိ တြာတြာ ပြဘုနာ ပြေရိတာနာမ် အသ္မာကမ် အာဒေၑဉ္စ သာရထ တထာ ယုၐ္မာန် သ္မာရယိတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે પ્રિયતમાઃ, યૂયં યથા પવિત્રભવિષ્યદ્વક્તૃભિઃ પૂર્વ્વોક્તાનિ વાક્યાનિ ત્રાત્રા પ્રભુના પ્રેરિતાનામ્ અસ્માકમ્ આદેશઞ્ચ સારથ તથા યુષ્માન્ સ્મારયિત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 he priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam AdezaJca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:1
15 अन्तरसन्दर्भाः  

nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|


pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|


atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|


hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्