Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 3:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्माद् हे प्रियतमाः, यूयं पूर्व्वं बुद्ध्वा सावधानास्तिष्ठत, अधार्म्मिकाणां भ्रान्तिस्रोतसापहृताः स्वकीयसुस्थिरत्वात् मा भ्रश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাদ্ হে প্ৰিযতমাঃ, যূযং পূৰ্ৱ্ৱং বুদ্ধ্ৱা সাৱধানাস্তিষ্ঠত, অধাৰ্ম্মিকাণাং ভ্ৰান্তিস্ৰোতসাপহৃতাঃ স্ৱকীযসুস্থিৰৎৱাৎ মা ভ্ৰশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাদ্ হে প্রিযতমাঃ, যূযং পূর্ৱ্ৱং বুদ্ধ্ৱা সাৱধানাস্তিষ্ঠত, অধার্ম্মিকাণাং ভ্রান্তিস্রোতসাপহৃতাঃ স্ৱকীযসুস্থিরৎৱাৎ মা ভ্রশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာဒ် ဟေ ပြိယတမား, ယူယံ ပူရွွံ ဗုဒ္ဓွာ သာဝဓာနာသ္တိၐ္ဌတ, အဓာရ္မ္မိကာဏာံ ဘြာန္တိသြောတသာပဟၖတား သွကီယသုသ္ထိရတွာတ် မာ ဘြၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તસ્માદ્ હે પ્રિયતમાઃ, યૂયં પૂર્વ્વં બુદ્ધ્વા સાવધાનાસ્તિષ્ઠત, અધાર્મ્મિકાણાં ભ્રાન્તિસ્રોતસાપહૃતાઃ સ્વકીયસુસ્થિરત્વાત્ મા ભ્રશ્યત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:17
26 अन्तरसन्दर्भाः  

tasmAt phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, Etad yUyaM kutO na budhyadhvE?


yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|


yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|


yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|


atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn|


hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्