yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|
1 योहन 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰিযতমাঃ, ৱযং পৰস্পৰং প্ৰেম কৰৱাম, যতঃ প্ৰেম ঈশ্ৱৰাৎ জাযতে, অপৰং যঃ কশ্চিৎ প্ৰেম কৰোতি স ঈশ্ৱৰাৎ জাত ঈশ্ৱৰং ৱেত্তি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রিযতমাঃ, ৱযং পরস্পরং প্রেম করৱাম, যতঃ প্রেম ঈশ্ৱরাৎ জাযতে, অপরং যঃ কশ্চিৎ প্রেম করোতি স ঈশ্ৱরাৎ জাত ঈশ্ৱরং ৱেত্তি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြိယတမား, ဝယံ ပရသ္ပရံ ပြေမ ကရဝါမ, ယတး ပြေမ ဤၑွရာတ် ဇာယတေ, အပရံ ယး ကၑ္စိတ် ပြေမ ကရောတိ သ ဤၑွရာတ် ဇာတ ဤၑွရံ ဝေတ္တိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રિયતમાઃ, વયં પરસ્પરં પ્રેમ કરવામ, યતઃ પ્રેમ ઈશ્વરાત્ જાયતે, અપરં યઃ કશ્ચિત્ પ્રેમ કરોતિ સ ઈશ્વરાત્ જાત ઈશ્વરં વેત્તિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IzvarAt jAyate, aparaM yaH kazcit prema karoti sa IzvarAt jAta IzvaraM vetti ca| |
yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|
yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|
idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?
yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|
yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|
svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|
sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|
ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|
yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|
hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaM tarhi parasparaM prEma karttum asmAkamapyucitaM|
IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaM prEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEma cAsmAsu sEtsyatE|
asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|
IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?
yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM na likhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yad asmAbhiH parasparaM prEma karttavyaM|