Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযতমাঃ, যুষ্মান্ প্ৰত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি ৰ্লব্ধাং পুৰাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি ৰ্যদ্ ৱাক্যং শ্ৰুতং সা পুৰাতনাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযতমাঃ, যুষ্মান্ প্রত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি র্লব্ধাং পুরাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি র্যদ্ ৱাক্যং শ্রুতং সা পুরাতনাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယတမား, ယုၐ္မာန် ပြတျဟံ နူတနာမာဇ္ဉာံ လိခါမီတိ နဟိ ကိန္တွာဒိတော ယုၐ္မာဘိ ရ္လဗ္ဓာံ ပုရာတနာမာဇ္ဉာံ လိခါမိ၊ အာဒိတော ယုၐ္မာဘိ ရျဒ် ဝါကျံ ၑြုတံ သာ ပုရာတနာဇ္ဉာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 હે પ્રિયતમાઃ, યુષ્માન્ પ્રત્યહં નૂતનામાજ્ઞાં લિખામીતિ નહિ કિન્ત્વાદિતો યુષ્માભિ ર્લબ્ધાં પુરાતનામાજ્ઞાં લિખામિ| આદિતો યુષ્માભિ ર્યદ્ વાક્યં શ્રુતં સા પુરાતનાજ્ઞા|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 he priyatamAH, yuSmAn pratyahaM nUtanAmAjJAM likhAmIti nahi kintvAdito yuSmAbhi rlabdhAM purAtanAmAjJAM likhAmi| Adito yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjJA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:7
22 अन्तरसन्दर्भाः  

nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|


tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;


hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|


AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|


yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|


aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaM tarhi parasparaM prEma karttum asmAkamapyucitaM|


ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|


hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्