Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 17:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যস্ত্ৱম্ অদ্ৱিতীযঃ সত্য ঈশ্ৱৰস্ত্ৱযা প্ৰেৰিতশ্চ যীশুঃ খ্ৰীষ্ট এতযোৰুভযোঃ পৰিচযে প্ৰাপ্তেঽনন্তাযু ৰ্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যস্ত্ৱম্ অদ্ৱিতীযঃ সত্য ঈশ্ৱরস্ত্ৱযা প্রেরিতশ্চ যীশুঃ খ্রীষ্ট এতযোরুভযোঃ পরিচযে প্রাপ্তেঽনন্তাযু র্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယသ္တွမ် အဒွိတီယး သတျ ဤၑွရသ္တွယာ ပြေရိတၑ္စ ယီၑုး ခြီၐ္ဋ ဧတယောရုဘယေား ပရိစယေ ပြာပ္တေ'နန္တာယု ရ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યસ્ત્વમ્ અદ્વિતીયઃ સત્ય ઈશ્વરસ્ત્વયા પ્રેરિતશ્ચ યીશુઃ ખ્રીષ્ટ એતયોરુભયોઃ પરિચયે પ્રાપ્તેઽનન્તાયુ ર્ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yastvam advitIyaH satya IzvarastvayA preritazca yIzuH khrISTa etayorubhayoH paricaye prApte'nantAyu rbhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:3
52 अन्तरसन्दर्भाः  

yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|


yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|


hE yathArthika pita rjagatO lOkaistvayyajnjAtEpi tvAmahaM jAnE tvaM mAM prEritavAn itImE ziSyA jAnanti|


mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|


IzvarO jagatO lOkAn daNPayituM svaputraM na prESya tAn paritrAtuM prESitavAn|


IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|


tadA tE'pRcchan tava tAtaH kutra? tatO yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaranjca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata|


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA


kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|


yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|


jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|


EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|


asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|


yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|


vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAti yazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaM satyAtmAnaM bhrAmakAtmAnanjca paricinumaH|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्