Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যত ঈশ্ৱৰোঽস্মভ্যং ভযজনকম্ আত্মানম্ অদত্ত্ৱা শক্তিপ্ৰেমসতৰ্কতানাম্ আকৰম্ আত্মানং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যত ঈশ্ৱরোঽস্মভ্যং ভযজনকম্ আত্মানম্ অদত্ত্ৱা শক্তিপ্রেমসতর্কতানাম্ আকরম্ আত্মানং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတ ဤၑွရော'သ္မဘျံ ဘယဇနကမ် အာတ္မာနမ် အဒတ္တွာ ၑက္တိပြေမသတရ္ကတာနာမ် အာကရမ် အာတ္မာနံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યત ઈશ્વરોઽસ્મભ્યં ભયજનકમ્ આત્માનમ્ અદત્ત્વા શક્તિપ્રેમસતર્કતાનામ્ આકરમ્ આત્માનં દત્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:7
28 अन्तरसन्दर्भाः  

pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|


aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|


tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|


vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|


sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi|


stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|


kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM na bhavEt kintvIzvarIyazaktEH phalaM bhavEt,


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaM prEma jnjApitavAn|


yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


prEmni bhIti rna varttatE kintu siddhaM prEma bhItiM nirAkarOti yatO bhItiH sayAtanAsti bhItO mAnavaH prEmni siddhO na jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्