Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অতএৱাস্মাকং প্ৰভুমধি তস্য ৱন্দিদাসং মামধি চ প্ৰমাণং দাতুং ন ত্ৰপস্ৱ কিন্ত্ৱীশ্ৱৰীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অতএৱাস্মাকং প্রভুমধি তস্য ৱন্দিদাসং মামধি চ প্রমাণং দাতুং ন ত্রপস্ৱ কিন্ত্ৱীশ্ৱরীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အတဧဝါသ္မာကံ ပြဘုမဓိ တသျ ဝန္ဒိဒါသံ မာမဓိ စ ပြမာဏံ ဒါတုံ န တြပသွ ကိန္တွီၑွရီယၑက္တျာ သုသံဝါဒသျ ကၖတေ ဒုးခသျ သဟဘာဂီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અતએવાસ્માકં પ્રભુમધિ તસ્ય વન્દિદાસં મામધિ ચ પ્રમાણં દાતું ન ત્રપસ્વ કિન્ત્વીશ્વરીયશક્ત્યા સુસંવાદસ્ય કૃતે દુઃખસ્ય સહભાગી ભવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:8
48 अन्तरसन्दर्भाः  

EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|


yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|


likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|


tEna yUyaM khrISTAt sarvvavidhavaktRtAjnjAnAdIni sarvvadhanAni labdhavantaH|


atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|


atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA


yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|


sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM,


kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaM mRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|


yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE|


pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAn tasya pramANaM dattavAn|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्