Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaM prEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEma cAsmAsu sEtsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ঈশ্ৱৰঃ কদাচ কেনাপি ন দৃষ্টঃ যদ্যস্মাভিঃ পৰস্পৰং প্ৰেম ক্ৰিযতে তৰ্হীশ্ৱৰো ঽস্মন্মধ্যে তিষ্ঠতি তস্য প্ৰেম চাস্মাসু সেৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ঈশ্ৱরঃ কদাচ কেনাপি ন দৃষ্টঃ যদ্যস্মাভিঃ পরস্পরং প্রেম ক্রিযতে তর্হীশ্ৱরো ঽস্মন্মধ্যে তিষ্ঠতি তস্য প্রেম চাস্মাসু সেৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဤၑွရး ကဒါစ ကေနာပိ န ဒၖၐ္ဋး ယဒျသ္မာဘိး ပရသ္ပရံ ပြေမ ကြိယတေ တရှီၑွရော 'သ္မန္မဓျေ တိၐ္ဌတိ တသျ ပြေမ စာသ္မာသု သေတ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ઈશ્વરઃ કદાચ કેનાપિ ન દૃષ્ટઃ યદ્યસ્માભિઃ પરસ્પરં પ્રેમ ક્રિયતે તર્હીશ્વરો ઽસ્મન્મધ્યે તિષ્ઠતિ તસ્ય પ્રેમ ચાસ્માસુ સેત્સ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 IzvaraH kadAca kenApi na dRSTaH yadyasmAbhiH parasparaM prema kriyate tarhIzvaro 'smanmadhye tiSThati tasya prema cAsmAsu setsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:12
14 अन्तरसन्दर्भाः  

kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|


idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|


anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|


amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|


aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|


yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|


yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|


asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAti yazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaM satyAtmAnaM bhrAmakAtmAnanjca paricinumaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्