tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
मार्क 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যীশুস্তৎস্থানং পৰিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগৰসমীপং গতঃ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যীশুস্তৎস্থানং পরিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগরসমীপং গতঃ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယီၑုသ္တတ္သ္ထာနံ ပရိတျဇျ ၑိၐျဲး သဟ ပုနး သာဂရသမီပံ ဂတး; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યીશુસ્તત્સ્થાનં પરિત્યજ્ય શિષ્યૈઃ સહ પુનઃ સાગરસમીપં ગતઃ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH; |
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|
anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?
tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|