Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 3:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অনন্তৰং তে নিৱেশনং গতাঃ, কিন্তু তত্ৰাপি পুনৰ্মহান্ জনসমাগমো ঽভৱৎ তস্মাত্তে ভোক্তুমপ্যৱকাশং ন প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অনন্তরং তে নিৱেশনং গতাঃ, কিন্তু তত্রাপি পুনর্মহান্ জনসমাগমো ঽভৱৎ তস্মাত্তে ভোক্তুমপ্যৱকাশং ন প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အနန္တရံ တေ နိဝေၑနံ ဂတား, ကိန္တု တတြာပိ ပုနရ္မဟာန် ဇနသမာဂမော 'ဘဝတ် တသ္မာတ္တေ ဘောက္တုမပျဝကာၑံ န ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અનન્તરં તે નિવેશનં ગતાઃ, કિન્તુ તત્રાપિ પુનર્મહાન્ જનસમાગમો ઽભવત્ તસ્માત્તે ભોક્તુમપ્યવકાશં ન પ્રાપ્તાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 anantaraM te nivezanaM gatAH, kintu tatrApi punarmahAn janasamAgamo 'bhavat tasmAtte bhoktumapyavakAzaM na prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:20
10 अन्तरसन्दर्भाः  

kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,


sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|


ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;


tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|


sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyata yatastatsannidhau bahulOkAnAM samAgamAt tE bhOktuM nAvakAzaM prAptAH|


tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|


atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्