Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 23:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপৰ্য্যন্তে সৰ্ৱ্ৱস্মিন্ যিহূদাদেশে সৰ্ৱ্ৱাল্লোকানুপদিশ্য কুপ্ৰৱৃত্তিং গ্ৰাহীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপর্য্যন্তে সর্ৱ্ৱস্মিন্ যিহূদাদেশে সর্ৱ্ৱাল্লোকানুপদিশ্য কুপ্রৱৃত্তিং গ্রাহীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ ပုနး သာဟမိနော ဘူတွာဝဒန်, ဧၐ ဂါလီလ ဧတတ္သ္ထာနပရျျန္တေ သရွွသ္မိန် ယိဟူဒါဒေၑေ သရွွာလ္လောကာနုပဒိၑျ ကုပြဝၖတ္တိံ ဂြာဟီတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતસ્તે પુનઃ સાહમિનો ભૂત્વાવદન્, એષ ગાલીલ એતત્સ્થાનપર્ય્યન્તે સર્વ્વસ્મિન્ યિહૂદાદેશે સર્વ્વાલ્લોકાનુપદિશ્ય કુપ્રવૃત્તિં ગ્રાહીતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tataste punaH sAhamino bhUtvAvadan, eSa gAlIla etatsthAnaparyyante sarvvasmin yihUdAdeze sarvvAllokAnupadizya kupravRttiM grAhItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:5
24 अन्तरसन्दर्भाः  

itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|


anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH


tathApi tE punarEnaM kruzE vyadha ityuktvA prOccairdRPhaM prArthayAnjcakrirE;


tadA pIlAtO gAlIlapradEzasya nAma zrutvA papraccha, kimayaM gAlIlIyO lOkaH?


parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|


kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?


tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|


yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt;


tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|


EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्