Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 7:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কেচিদ্ অকথযন্ এষএৱ সোভিষিক্ত্তঃ কিন্তু কেচিদ্ অৱদন্ সোভিষিক্ত্তঃ কিং গালীল্ প্ৰদেশে জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কেচিদ্ অকথযন্ এষএৱ সোভিষিক্ত্তঃ কিন্তু কেচিদ্ অৱদন্ সোভিষিক্ত্তঃ কিং গালীল্ প্রদেশে জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကေစိဒ် အကထယန် ဧၐဧဝ သောဘိၐိက္တ္တး ကိန္တု ကေစိဒ် အဝဒန် သောဘိၐိက္တ္တး ကိံ ဂါလီလ် ပြဒေၑေ ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 કેચિદ્ અકથયન્ એષએવ સોભિષિક્ત્તઃ કિન્તુ કેચિદ્ અવદન્ સોભિષિક્ત્તઃ કિં ગાલીલ્ પ્રદેશે જનિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:41
11 अन्तरसन्दर्भाः  

sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|


anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


manujOyaM kasmAdAgamad iti vayaM jAnOmaH kintvabhiSiktta AgatE sa kasmAdAgatavAn iti kOpi jnjAtuM na zakSyati|


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्