Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 7:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কেচিদ্ অকথযন্ এষএৱ সোভিষিক্ত্তঃ কিন্তু কেচিদ্ অৱদন্ সোভিষিক্ত্তঃ কিং গালীল্ প্ৰদেশে জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কেচিদ্ অকথযন্ এষএৱ সোভিষিক্ত্তঃ কিন্তু কেচিদ্ অৱদন্ সোভিষিক্ত্তঃ কিং গালীল্ প্রদেশে জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကေစိဒ် အကထယန် ဧၐဧဝ သောဘိၐိက္တ္တး ကိန္တု ကေစိဒ် အဝဒန် သောဘိၐိက္တ္တး ကိံ ဂါလီလ် ပြဒေၑေ ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 કેચિદ્ અકથયન્ એષએવ સોભિષિક્ત્તઃ કિન્તુ કેચિદ્ અવદન્ સોભિષિક્ત્તઃ કિં ગાલીલ્ પ્રદેશે જનિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:41
11 अन्तरसन्दर्भाः  

स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।


तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।


अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?


तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।


अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।


मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।


किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?


ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्