Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং স তৈঃ সহ পৰ্ৱ্ৱতাদৱৰুহ্য উপত্যকাযাং তস্থৌ ততস্তস্য শিষ্যসঙ্ঘো যিহূদাদেশাদ্ যিৰূশালমশ্চ সোৰঃ সীদোনশ্চ জলধে ৰোধসো জননিহাশ্চ এত্য তস্য কথাশ্ৰৱণাৰ্থং ৰোগমুক্ত্যৰ্থঞ্চ তস্য সমীপে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং স তৈঃ সহ পর্ৱ্ৱতাদৱরুহ্য উপত্যকাযাং তস্থৌ ততস্তস্য শিষ্যসঙ্ঘো যিহূদাদেশাদ্ যিরূশালমশ্চ সোরঃ সীদোনশ্চ জলধে রোধসো জননিহাশ্চ এত্য তস্য কথাশ্রৱণার্থং রোগমুক্ত্যর্থঞ্চ তস্য সমীপে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ သ တဲး သဟ ပရွွတာဒဝရုဟျ ဥပတျကာယာံ တသ္ထော် တတသ္တသျ ၑိၐျသင်္ဃော ယိဟူဒါဒေၑာဒ် ယိရူၑာလမၑ္စ သောရး သီဒေါနၑ္စ ဇလဓေ ရောဓသော ဇနနိဟာၑ္စ ဧတျ တသျ ကထာၑြဝဏာရ္ထံ ရောဂမုက္တျရ္ထဉ္စ တသျ သမီပေ တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તતઃ પરં સ તૈઃ સહ પર્વ્વતાદવરુહ્ય ઉપત્યકાયાં તસ્થૌ તતસ્તસ્ય શિષ્યસઙ્ઘો યિહૂદાદેશાદ્ યિરૂશાલમશ્ચ સોરઃ સીદોનશ્ચ જલધે રોધસો જનનિહાશ્ચ એત્ય તસ્ય કથાશ્રવણાર્થં રોગમુક્ત્યર્થઞ્ચ તસ્ય સમીપે તસ્થુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasaGgho yihUdAdezAd yirUzAlamazca soraH sIdonazca jaladhe rodhaso jananihAzca etya tasya kathAzravaNArthaM rogamuktyarthaJca tasya samIpe tasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:17
14 अन्तरसन्दर्भाः  

hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|


tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,


tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|


anantaraM yIzustasmAt sthAnAt prasthAya sOrasIdOnnagarayOH sImAmupatasyau|


anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|


tathApi yIzOH sukhyAti rbahu vyAptumArEbhE kinjca tasya kathAM zrOtuM svIyarOgEbhyO mOktunjca lOkA AjagmuH|


tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|


amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्