tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|
मार्क 10:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যীশু ৰ্গৃহং প্ৰৱিষ্টস্তদা শিষ্যাঃ পুনস্তৎকথাং তং পপ্ৰচ্ছুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যীশু র্গৃহং প্রৱিষ্টস্তদা শিষ্যাঃ পুনস্তৎকথাং তং পপ্রচ্ছুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယီၑု ရ္ဂၖဟံ ပြဝိၐ္ဋသ္တဒါ ၑိၐျား ပုနသ္တတ္ကထာံ တံ ပပြစ္ဆုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યીશુ ર્ગૃહં પ્રવિષ્ટસ્તદા શિષ્યાઃ પુનસ્તત્કથાં તં પપ્રચ્છુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH| |
tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|
tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|
atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?
atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtya tAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvE sma?