Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অথ যীশু ৰ্গৃহং প্ৰৱিষ্টস্তদা শিষ্যাঃ পুনস্তৎকথাং তং পপ্ৰচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অথ যীশু র্গৃহং প্রৱিষ্টস্তদা শিষ্যাঃ পুনস্তৎকথাং তং পপ্রচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အထ ယီၑု ရ္ဂၖဟံ ပြဝိၐ္ဋသ္တဒါ ၑိၐျား ပုနသ္တတ္ကထာံ တံ ပပြစ္ဆုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અથ યીશુ ર્ગૃહં પ્રવિષ્ટસ્તદા શિષ્યાઃ પુનસ્તત્કથાં તં પપ્રચ્છુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:10
5 अन्तरसन्दर्भाः  

ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।


अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।


तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।


अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?


अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्