Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtya tAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvE sma?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ যীশুঃ কফৰ্নাহূম্পুৰমাগত্য মধ্যেগৃহঞ্চেত্য তানপৃচ্ছদ্ ৱৰ্ত্মমধ্যে যূযমন্যোন্যং কিং ৱিৱদধ্ৱে স্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ যীশুঃ কফর্নাহূম্পুরমাগত্য মধ্যেগৃহঞ্চেত্য তানপৃচ্ছদ্ ৱর্ত্মমধ্যে যূযমন্যোন্যং কিং ৱিৱদধ্ৱে স্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ ယီၑုး ကဖရ္နာဟူမ္ပုရမာဂတျ မဓျေဂၖဟဉ္စေတျ တာနပၖစ္ဆဒ် ဝရ္တ္မမဓျေ ယူယမနျောနျံ ကိံ ဝိဝဒဓွေ သ္မ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અથ યીશુઃ કફર્નાહૂમ્પુરમાગત્ય મધ્યેગૃહઞ્ચેત્ય તાનપૃચ્છદ્ વર્ત્મમધ્યે યૂયમન્યોન્યં કિં વિવદધ્વે સ્મ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 atha yIzuH kapharnAhUmpuramAgatya madhyegRhaJcetya tAnapRcchad vartmamadhye yUyamanyonyaM kiM vivadadhve sma?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:33
10 अन्तरसन्दर्भाः  

tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|


itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?


sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|


sa mAnavESu kasyacit pramANaM nApEkSata yatO manujAnAM madhyE yadyadasti tattat sOjAnAt|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्