Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অথ যীশৌ গৃহং প্ৰৱিষ্টে শিষ্যা গুপ্তং তং পপ্ৰচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অথ যীশৌ গৃহং প্রৱিষ্টে শিষ্যা গুপ্তং তং পপ্রচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အထ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ ၑိၐျာ ဂုပ္တံ တံ ပပြစ္ဆုး, ဝယမေနံ ဘူတံ တျာဇယိတုံ ကုတော န ၑက္တား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અથ યીશૌ ગૃહં પ્રવિષ્ટે શિષ્યા ગુપ્તં તં પપ્રચ્છુઃ, વયમેનં ભૂતં ત્યાજયિતું કુતો ન શક્તાઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 atha yIzau gRhaM praviSTe ziSyA guptaM taM papracchuH, vayamenaM bhUtaM tyAjayituM kuto na zaktAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:28
11 अन्तरसन्दर्भाः  

anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?


sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|


tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bOdhayatu|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,


anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|


tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|


dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|


tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|


sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्