Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভাৰ্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তৰ্হি স স্ৱভাৰ্য্যাযাঃ প্ৰাতিকূল্যেন ৱ্যভিচাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভার্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তর্হি স স্ৱভার্য্যাযাঃ প্রাতিকূল্যেন ৱ্যভিচারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဝဒတ် ကၑ္စိဒ် ယဒိ သွဘာရျျာံ တျက္တဝါနျာမ် ဥဒွဟတိ တရှိ သ သွဘာရျျာယား ပြာတိကူလျေန ဝျဘိစာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતઃ સોવદત્ કશ્ચિદ્ યદિ સ્વભાર્ય્યાં ત્યક્તવાન્યામ્ ઉદ્વહતિ તર્હિ સ સ્વભાર્ય્યાયાઃ પ્રાતિકૂલ્યેન વ્યભિચારી ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:11
9 अन्तरसन्दर्भाः  

atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|


atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH|


yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sOpi paradArAna gacchati|


EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|


bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्