gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|
प्रेरिता 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফ্ৰুগিযা-পম্ফুলিযা-মিসৰনিৱাসিনঃ কুৰীণীনিকটৱৰ্ত্তিলূবীযপ্ৰদেশনিৱাসিনো ৰোমনগৰাদ্ আগতা যিহূদীযলোকা যিহূদীযমতগ্ৰাহিণঃ ক্ৰীতীযা অৰাবীযাদযো লোকাশ্চ যে ৱযম্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফ্রুগিযা-পম্ফুলিযা-মিসরনিৱাসিনঃ কুরীণীনিকটৱর্ত্তিলূবীযপ্রদেশনিৱাসিনো রোমনগরাদ্ আগতা যিহূদীযলোকা যিহূদীযমতগ্রাহিণঃ ক্রীতীযা অরাবীযাদযো লোকাশ্চ যে ৱযম্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖြုဂိယာ-ပမ္ဖုလိယာ-မိသရနိဝါသိနး ကုရီဏီနိကဋဝရ္တ္တိလူဗီယပြဒေၑနိဝါသိနော ရောမနဂရာဒ် အာဂတာ ယိဟူဒီယလောကာ ယိဟူဒီယမတဂြာဟိဏး ကြီတီယာ အရာဗီယာဒယော လောကာၑ္စ ယေ ဝယမ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફ્રુગિયા-પમ્ફુલિયા-મિસરનિવાસિનઃ કુરીણીનિકટવર્ત્તિલૂબીયપ્રદેશનિવાસિનો રોમનગરાદ્ આગતા યિહૂદીયલોકા યિહૂદીયમતગ્રાહિણઃ ક્રીતીયા અરાબીયાદયો લોકાશ્ચ યે વયમ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradezanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAzca ye vayam |
gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|
pazcAttE bahirbhUya kurINIyaM zimOnnAmakamEkaM vilOkya kruzaM vOPhuM tamAdadirE|
tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH|
aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|
aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,
tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|
sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|
kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|
tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|
tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|
tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|
rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|
kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdEzAntargataM murAnagaram upAtiSThAma|
tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|
EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|
ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzakti susaMvAdaM pracArayitum aham udyatOsmi|
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
mama zRgkhalEna na trapitvA rOmAnagarE upasthitisamayE yatnEna mAM mRgayitvA mamOddEzaM prAptavAn|
tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|