Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 গৎৱা চ হেৰোদো নৃপতে ৰ্মৰণপৰ্য্যন্তং তত্ৰ দেশে ন্যুৱাস, তেন মিসৰ্দেশাদহং পুত্ৰং স্ৱকীযং সমুপাহূযম্| যদেতদ্ৱচনম্ ঈশ্ৱৰেণ ভৱিষ্যদ্ৱাদিনা কথিতং তৎ সফলমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 গৎৱা চ হেরোদো নৃপতে র্মরণপর্য্যন্তং তত্র দেশে ন্যুৱাস, তেন মিসর্দেশাদহং পুত্রং স্ৱকীযং সমুপাহূযম্| যদেতদ্ৱচনম্ ঈশ্ৱরেণ ভৱিষ্যদ্ৱাদিনা কথিতং তৎ সফলমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဂတွာ စ ဟေရောဒေါ နၖပတေ ရ္မရဏပရျျန္တံ တတြ ဒေၑေ နျုဝါသ, တေန မိသရ္ဒေၑာဒဟံ ပုတြံ သွကီယံ သမုပါဟူယမ်၊ ယဒေတဒွစနမ် ဤၑွရေဏ ဘဝိၐျဒွါဒိနာ ကထိတံ တတ် သဖလမဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 ગત્વા ચ હેરોદો નૃપતે ર્મરણપર્ય્યન્તં તત્ર દેશે ન્યુવાસ, તેન મિસર્દેશાદહં પુત્રં સ્વકીયં સમુપાહૂયમ્| યદેતદ્વચનમ્ ઈશ્વરેણ ભવિષ્યદ્વાદિના કથિતં તત્ સફલમભૂત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 gatvA ca herodo nRpate rmaraNaparyyantaM tatra deze nyuvAsa, tena misardezAdahaM putraM svakIyaM samupAhUyam| yadetadvacanam IzvareNa bhaviSyadvAdinA kathitaM tat saphalamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:15
21 अन्तरसन्दर्भाः  

itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|


tadAnIM yUSaph utthAya rajanyAM zizuM tanmAtaranjca gRhItvA misardEzaM prati pratasthE,


ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||


tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn


tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


sIyOnaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya tE namrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM|


tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt?


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|


tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,


tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्