Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং হেৰোদ্ জ্যোতিৰ্ৱিদ্ভিৰাত্মানং প্ৰৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপৰং জ্যোতিৰ্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসৰং প্ৰৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগৰে তৎসীমমধ্যে চাসন্, লোকান্ প্ৰহিত্য তান্ সৰ্ৱ্ৱান্ ঘাতযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং হেরোদ্ জ্যোতির্ৱিদ্ভিরাত্মানং প্রৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপরং জ্যোতির্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসরং প্রৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগরে তৎসীমমধ্যে চাসন্, লোকান্ প্রহিত্য তান্ সর্ৱ্ৱান্ ঘাতযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ ဟေရောဒ် ဇျောတိရွိဒ္ဘိရာတ္မာနံ ပြဝဉ္စိတံ ဝိဇ္ဉာယ ဘၖၑံ စုကောပ; အပရံ ဇျောတိရွွိဒ္ဘျသ္တေန ဝိနိၑ္စိတံ ယဒ် ဒိနံ တဒ္ဒိနာဒ် ဂဏယိတွာ ဒွိတီယဝတ္သရံ ပြဝိၐ္ဋာ ယာဝန္တော ဗာလကာ အသ္မိန် ဗဲတ္လေဟမ္နဂရေ တတ္သီမမဓျေ စာသန်, လောကာန် ပြဟိတျ တာန် သရွွာန် ဃာတယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અનન્તરં હેરોદ્ જ્યોતિર્વિદ્ભિરાત્માનં પ્રવઞ્ચિતં વિજ્ઞાય ભૃશં ચુકોપ; અપરં જ્યોતિર્વ્વિદ્ભ્યસ્તેન વિનિશ્ચિતં યદ્ દિનં તદ્દિનાદ્ ગણયિત્વા દ્વિતીયવત્સરં પ્રવિષ્ટા યાવન્તો બાલકા અસ્મિન્ બૈત્લેહમ્નગરે તત્સીમમધ્યે ચાસન્, લોકાન્ પ્રહિત્ય તાન્ સર્વ્વાન્ ઘાતયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 anantaraM herod jyotirvidbhirAtmAnaM pravaJcitaM vijJAya bhRzaM cukopa; aparaM jyotirvvidbhyastena vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye cAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:16
21 अन्तरसन्दर्भाः  

anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||


tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|


sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|


mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्