Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদনন্তৰং পৌলস্তৎসঙ্গিনৌ চ পাফনগৰাৎ প্ৰোতং চালযিৎৱা পম্ফুলিযাদেশস্য পৰ্গীনগৰম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিৰূশালমং প্ৰত্যাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদনন্তরং পৌলস্তৎসঙ্গিনৌ চ পাফনগরাৎ প্রোতং চালযিৎৱা পম্ফুলিযাদেশস্য পর্গীনগরম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিরূশালমং প্রত্যাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒနန္တရံ ပေါ်လသ္တတ္သင်္ဂိနော် စ ပါဖနဂရာတ် ပြောတံ စာလယိတွာ ပမ္ဖုလိယာဒေၑသျ ပရ္ဂီနဂရမ် အဂစ္ဆန် ကိန္တု ယောဟန် တယေား သမီပါဒ် ဧတျ ယိရူၑာလမံ ပြတျာဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદનન્તરં પૌલસ્તત્સઙ્ગિનૌ ચ પાફનગરાત્ પ્રોતં ચાલયિત્વા પમ્ફુલિયાદેશસ્ય પર્ગીનગરમ્ અગચ્છન્ કિન્તુ યોહન્ તયોઃ સમીપાદ્ એત્ય યિરૂશાલમં પ્રત્યાગચ્છત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tadanantaraM paulastatsaGginau ca pAphanagarAt protaM cAlayitvA pamphuliyAdezasya pargInagaram agacchan kintu yohan tayoH samIpAd etya yirUzAlamaM pratyAgacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:13
10 अन्तरसन्दर्भाः  

sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|


katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|


kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam


tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|


kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdEzAntargataM murAnagaram upAtiSThAma|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्