Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 27:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdEzAntargataM murAnagaram upAtiSThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিলিকিযাযাঃ পাম্ফূলিযাযাশ্চ সমুদ্ৰস্য পাৰং গৎৱা লূকিযাদেশান্তৰ্গতং মুৰানগৰম্ উপাতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিলিকিযাযাঃ পাম্ফূলিযাযাশ্চ সমুদ্রস্য পারং গৎৱা লূকিযাদেশান্তর্গতং মুরানগরম্ উপাতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိလိကိယာယား ပါမ္ဖူလိယာယာၑ္စ သမုဒြသျ ပါရံ ဂတွာ လူကိယာဒေၑာန္တရ္ဂတံ မုရာနဂရမ် ဥပါတိၐ္ဌာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 કિલિકિયાયાઃ પામ્ફૂલિયાયાશ્ચ સમુદ્રસ્ય પારં ગત્વા લૂકિયાદેશાન્તર્ગતં મુરાનગરમ્ ઉપાતિષ્ઠામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdezAntargataM murAnagaram upAtiSThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:5
9 अन्तरसन्दर्भाः  

tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|


tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|


kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam


tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्