Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 1:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzakti susaMvAdaM pracArayitum aham udyatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव रोमानिवासिनां युष्माकं समीपेऽपि यथाशक्ति सुसंवादं प्रचारयितुम् अहम् उद्यतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ ৰোমানিৱাসিনাং যুষ্মাকং সমীপেঽপি যথাশক্তি সুসংৱাদং প্ৰচাৰযিতুম্ অহম্ উদ্যতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ রোমানিৱাসিনাং যুষ্মাকং সমীপেঽপি যথাশক্তি সুসংৱাদং প্রচারযিতুম্ অহম্ উদ্যতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ ရောမာနိဝါသိနာံ ယုၐ္မာကံ သမီပေ'ပိ ယထာၑက္တိ သုသံဝါဒံ ပြစာရယိတုမ် အဟမ် ဥဒျတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અતએવ રોમાનિવાસિનાં યુષ્માકં સમીપેઽપિ યથાશક્તિ સુસંવાદં પ્રચારયિતુમ્ અહમ્ ઉદ્યતોસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 ataeva romAnivAsinAM yuSmAkaM samIpe'pi yathAzakti susaMvAdaM pracArayitum aham udyatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:15
12 अन्तरसन्दर्भाः  

kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|


asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|


yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|


yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|


anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaM yatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaM tatra tatra susaMvAdaM pracArayitum ahaM yatE|


icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्