ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
लूका 7:48 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သ တာံ ဗဘာၐေ, တွဒီယံ ပါပမက္ၐမျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ તાં બભાષે, ત્વદીયં પાપમક્ષમ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sa tAM babhASe, tvadIyaM pApamakSamyata| |
ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।
तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।
तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।
अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।