Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৱ পাপমৰ্ষণং জাতং, যদ্ৱা ৎৱমুত্থায গচ্ছ, দ্ৱযোৰনযো ৰ্ৱাক্যযোঃ কিং ৱাক্যং ৱক্তুং সুগমং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৱ পাপমর্ষণং জাতং, যদ্ৱা ৎৱমুত্থায গচ্ছ, দ্ৱযোরনযো র্ৱাক্যযোঃ কিং ৱাক্যং ৱক্তুং সুগমং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဝ ပါပမရ္ၐဏံ ဇာတံ, ယဒွါ တွမုတ္ထာယ ဂစ္ဆ, ဒွယောရနယော ရွာကျယေား ကိံ ဝါကျံ ဝက္တုံ သုဂမံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તવ પાપમર્ષણં જાતં, યદ્વા ત્વમુત્થાય ગચ્છ, દ્વયોરનયો ર્વાક્યયોઃ કિં વાક્યં વક્તું સુગમં?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayoranayo rvAkyayoH kiM vAkyaM vaktuM sugamaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:5
15 अन्तरसन्दर्भाः  

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।


किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।


ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।


तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।


ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।


इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।


हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्