Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৱ পাপমৰ্ষণং জাতং, যদ্ৱা ৎৱমুত্থায গচ্ছ, দ্ৱযোৰনযো ৰ্ৱাক্যযোঃ কিং ৱাক্যং ৱক্তুং সুগমং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৱ পাপমর্ষণং জাতং, যদ্ৱা ৎৱমুত্থায গচ্ছ, দ্ৱযোরনযো র্ৱাক্যযোঃ কিং ৱাক্যং ৱক্তুং সুগমং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဝ ပါပမရ္ၐဏံ ဇာတံ, ယဒွါ တွမုတ္ထာယ ဂစ္ဆ, ဒွယောရနယော ရွာကျယေား ကိံ ဝါကျံ ဝက္တုံ သုဂမံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તવ પાપમર્ષણં જાતં, યદ્વા ત્વમુત્થાય ગચ્છ, દ્વયોરનયો ર્વાક્યયોઃ કિં વાક્યં વક્તું સુગમં?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayoranayo rvAkyayoH kiM vAkyaM vaktuM sugamaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:5
15 अन्तरसन्दर्भाः  

tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|


tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|


tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|


tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|


imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|


hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्