Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 2:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদনন্তৰং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্ৰতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদনন্তরং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্রতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒနန္တရံ ယီၑုသ္တတ္သ္ထာနာတ် ပုနး သမုဒြတဋံ ယယော်; လောကနိဝဟေ တတ္သမီပမာဂတေ သ တာန် သမုပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદનન્તરં યીશુસ્તત્સ્થાનાત્ પુનઃ સમુદ્રતટં યયૌ; લોકનિવહે તત્સમીપમાગતે સ તાન્ સમુપદિદેશ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadideza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:9
7 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।


तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?


किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास)


इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?


ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्