तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,
लूका 23:54 - सत्यवेदः। Sanskrit NT in Devanagari तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনমাযোজনীযং দিনং ৱিশ্ৰামৱাৰশ্চ সমীপঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনমাযোজনীযং দিনং ৱিশ্রামৱারশ্চ সমীপঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနမာယောဇနီယံ ဒိနံ ဝိၑြာမဝါရၑ္စ သမီပး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinamAyOjanIyaM dinaM vizrAmavArazca samIpaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનમાયોજનીયં દિનં વિશ્રામવારશ્ચ સમીપઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinamAyojanIyaM dinaM vizrAmavArazca samIpaH| |
तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,
पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।
तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।