ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:29 - सत्यवेदः। Sanskrit NT in Devanagari

ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো বৈৎফগীবৈথনীযাগ্ৰামযোঃ সমীপে জৈতুনাদ্ৰেৰন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্ৰেষযামাস,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো বৈৎফগীবৈথনীযাগ্রামযোঃ সমীপে জৈতুনাদ্রেরন্তিকম্ ইৎৱা শিষ্যদ্ৱযম্ ইত্যুক্ত্ৱা প্রেষযামাস,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဗဲတ္ဖဂီဗဲထနီယာဂြာမယေား သမီပေ ဇဲတုနာဒြေရန္တိကမ် ဣတွာ ၑိၐျဒွယမ် ဣတျုက္တွာ ပြေၐယာမာသ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો બૈત્ફગીબૈથનીયાગ્રામયોઃ સમીપે જૈતુનાદ્રેરન્તિકમ્ ઇત્વા શિષ્યદ્વયમ્ ઇત્યુક્ત્વા પ્રેષયામાસ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato baitphagIbaithanIyAgrAmayoH samIpe jaitunAdrerantikam itvA ziSyadvayam ityuktvA preSayAmAsa,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:29
11 अन्तरसन्दर्भाः  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।


अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,


अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।


अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।


अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे


ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।