Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং জৈতুনাদ্ৰেৰুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূৰ্ৱ্ৱদৃষ্টানি মহাকৰ্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং জৈতুনাদ্রেরুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূর্ৱ্ৱদৃষ্টানি মহাকর্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ဇဲတုနာဒြေရုပတျကာမ် ဣတွာ ၑိၐျသံဃး ပူရွွဒၖၐ္ဋာနိ မဟာကရ္မ္မာဏိ သ္မၖတွာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 અપરં જૈતુનાદ્રેરુપત્યકામ્ ઇત્વા શિષ્યસંઘઃ પૂર્વ્વદૃષ્ટાનિ મહાકર્મ્માણિ સ્મૃત્વા,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 aparaM jaitunAdrerupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:37
20 अन्तरसन्दर्भाः  

अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः


ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।


ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।


ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,


अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।


तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।


स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्