Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যুৱামমুং সম্মুখস্থগ্ৰামং প্ৰৱিশ্যৈৱ যং কোপি মানুষঃ কদাপি নাৰোহৎ তং গৰ্দ্দভশাৱকং বদ্ধং দ্ৰক্ষ্যথস্তং মোচযিৎৱানযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যুৱামমুং সম্মুখস্থগ্রামং প্রৱিশ্যৈৱ যং কোপি মানুষঃ কদাপি নারোহৎ তং গর্দ্দভশাৱকং বদ্ধং দ্রক্ষ্যথস্তং মোচযিৎৱানযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယုဝါမမုံ သမ္မုခသ္ထဂြာမံ ပြဝိၑျဲဝ ယံ ကောပိ မာနုၐး ကဒါပိ နာရောဟတ် တံ ဂရ္ဒ္ဒဘၑာဝကံ ဗဒ္ဓံ ဒြက္ၐျထသ္တံ မောစယိတွာနယတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 યુવામમું સમ્મુખસ્થગ્રામં પ્રવિશ્યૈવ યં કોપિ માનુષઃ કદાપિ નારોહત્ તં ગર્દ્દભશાવકં બદ્ધં દ્રક્ષ્યથસ્તં મોચયિત્વાનયતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:30
7 अन्तरसन्दर्भाः  

युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।


ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,


तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।


तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।


तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्