Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 1:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং তে জৈতুননাম্নঃ পৰ্ৱ্ৱতাদ্ ৱিশ্ৰামৱাৰস্য পথঃ পৰিমাণম্ অৰ্থাৎ প্ৰাযেণাৰ্দ্ধক্ৰোশং দুৰস্থং যিৰূশালম্নগৰং পৰাৱৃত্যাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং তে জৈতুননাম্নঃ পর্ৱ্ৱতাদ্ ৱিশ্রামৱারস্য পথঃ পরিমাণম্ অর্থাৎ প্রাযেণার্দ্ধক্রোশং দুরস্থং যিরূশালম্নগরং পরাৱৃত্যাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ တေ ဇဲတုနနာမ္နး ပရွွတာဒ် ဝိၑြာမဝါရသျ ပထး ပရိမာဏမ် အရ္ထာတ် ပြာယေဏာရ္ဒ္ဓကြောၑံ ဒုရသ္ထံ ယိရူၑာလမ္နဂရံ ပရာဝၖတျာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તતઃ પરં તે જૈતુનનામ્નઃ પર્વ્વતાદ્ વિશ્રામવારસ્ય પથઃ પરિમાણમ્ અર્થાત્ પ્રાયેણાર્દ્ધક્રોશં દુરસ્થં યિરૂશાલમ્નગરં પરાવૃત્યાગચ્છન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:12
10 अन्तरसन्दर्भाः  

अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


अतो यष्माकं पलायनं शीतकाले विश्रामवारे वा यन्न भवेत्, तदर्थं प्रार्थयध्वम्।


अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।


पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।


ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,


अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।


अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे


तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।


वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्